Apr 9, 2022

श्री साईरक्षास्तोत्रम्


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥
॥ श्री साईनाथाय नमः

प्रणम्य श्री गणेशं च, गुरूं कुलस्वामिनीं तथा । रक्षामिमां पठेत प्राज्ञः श्रद्धा धैर्य समन्वितः ॥  शिरो में साईनाथ पातु, भालं शिलधी वासीनः । परमेश्वरः दृशौ पातु, परम सुखदायः श्रुतिः ॥ घ्राणं पातु योगेश्वरः, मुखं भक्तवत्सलः । जिह्वां जयिने पातु, कण्ठं अनुग्रह कातरः॥  स्कन्धौ अपराजितः पातु, भुजौ अमित पराक्रमः। करौ मृत्युंजयः पातु, हदयं भक्तहृदालयः ॥  मध्यं पातु परब्रह्मः, नाभिं सत्यतत्वबोधकः । ब्रह्मचारीः कटि पातु, सक्थिनी सुलभदुर्लभः ॥ उरू पुरुषोत्तमः पातु, रक्षः लोकनायकः । जानुनी सर्वाधारः पातु, जंघे सत्परायणः ॥  पातु पादौ साईरामः, सर्वांगं सकलेश्वरः । पुत्र मित्रः स्वजनः पातु, सर्व मंगल कारकः ॥  एतां साईबलोपेतां, रक्षां यः सुकृती पठेतः । स दीर्घायुस्सुखीपुत्री, यशोवान् मेधावान् वेत् ॥

॥ इति श्री मुकेशशर्मणाविरचितं साईरक्षास्तोत्रम् संपूर्णम् ॥

साई गायत्री ॐ सत्पुरुषाय विद्महे । सच्चिदानंदाय धीमहि, तन्नो साई प्रचोदयात् ॥

॥ श्री साईनाथार्पणमस्तु


No comments:

Post a Comment