Nov 4, 2018

॥ श्रीपाद अष्टक ॥


।। श्री गणेशाय नमः ।।

।। ॐ द्रां दत्तात्रेयाय नमः ।।


वेदांतवेद्यो  वरयोगीरूपं | जगत्प्रकाशं सुरलोकपूज्यं |

इष्टार्थसिद्धीं  करुणाकरेशं | श्रीपादराजं शरणं प्रपद्ये ||१ ||


योगीशरूपं परमात्मवेषं | सदानुरागं सहकार्यरूपं |

वरप्रसादं विवुधैकसेव्यं | श्रीपादराजं शरणं प्रपद्ये ||२ ||


काषायवस्त्रं करदण्डधारिणं | कमण्डलुं पद्मकरेण शंखम् |

चक्रं गदाभूषित भूषणाढ्यम् | श्रीपादराजं शरणं प्रपद्ये ||३ ||


भूलोकसारं भुवनैकनाथं | नाथादिनाथं नरलोकनाथम् |

कृष्णावतारं करुणाकटाक्षं | श्रीपादराजं शरणं प्रपद्ये ||४ ||


लोकाभिरामं गुणभूषणाढ्यम् | तेजोमुनि श्रेष्ठमुनिर्वरेण्यं |

समस्त दुःखानि भयानि शांतम् | श्रीपादराजं शरणं प्रपद्ये ||५ ||


श्रीकृष्णावतीरे वसतिप्रसिध्दं | श्रीपादश्रीवल्लभ योगिमूर्तिम् |

सर्वैजनाश्र्चिंतितकल्पवृक्ष | श्रीपादराजं शरणं प्रपद्ये ||६ ||


मंत्राब्धिराजं यतिराजपूज्यम्  | त्रैलोक्यनाथं जनसेव्यनाथं |

आनंदचित्तं अखिलात्मतेजं | श्रीपादराजं शरणं प्रपद्ये ||७ ||


मंत्रानुगम्यं महानिर्मितेजं | महत्प्रकाशं महाशांतमूर्तिम् |

त्रैलोक्यचित्तं अखिलात्मतेजं  | श्रीपादराजं शरणं प्रपद्ये ||८ ||


श्रीपादष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ||

कोटिजन्म कृतं पापं स्मरणेन विनश्यति ||

|| श्रीदत्तात्रेयार्पणमस्तु ||