Nov 4, 2021

श्रीनारदोक्तं श्रीदत्तात्रेयस्तोत्रं


॥ श्री गणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥

॥ श्रीगुरुभ्यो नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


ॐ अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य नारदऋषिः । दत्तात्रेयो देवता । अनुष्टुप् छन्दः ।

सकलकामनासिद्ध्यर्थे जपे विनियोगः ॥ नारद उवाच -

अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनिः । तस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥ मुण्डनं कौपिनं भस्मं योगपट्टं च धारयन् । शैली श्रृङ्गी तथा मुद्रा दण्ड पात्र जिनासनम् ॥२॥ कन्थादो पञ्च आधारी कण्ठमालां च पादुकाम् । कर्णकुण्डलधारी च सिद्धोही भ्रमते महिम् ॥३॥ दत्तात्रेयो महादेवो विष्णुरूपो महेश्वरा । स्मरणात् सर्वपापानि नश्यन्ते नात्र संशयः ॥४॥ मातापूरनिवासी च देवो दत्तात्रेयो मुनिः । नित्य स्नानं प्रकुरुते भागीरथ्यां दिने दिने ॥५॥ दत्तात्रेयो हरिः साक्षात् वसन्ते सह्यपर्वते । भक्तानां वरदो नित्यं सः देवश्चिन्तितं मया ॥६॥ नागहार धरो देवो मुकुटादि समन्विता । पुष्पमालाधरो देवो सः देवो वरदो मम ॥७॥ अत्रिजो देवदेवेषो मातुर्लिङ्गधर प्रभु । सर्वसौभाग्ययुक्तश्च भक्तानां वरदः सदा ॥८॥ इति श्रीनारदोक्तं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ॥

॥ श्रीगुरूदत्तात्रेयार्पणमस्तु ॥


No comments:

Post a Comment