Aug 17, 2020

श्री प. प. श्री वासुदेवानंदसरस्वतीविरचित मंत्रात्मक श्लोक


॥ श्रीगणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

गुरुअनुग्रह : अनसूयात्रिसंभूतो दत्तात्रेयो दिगंबर: । स्मृर्तगामी स्वभक्तानामुद्धर्ता भव संकटात् ॥१ दारिद्र्यनिवारण : दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् । ददौ श्रीदत्तदेवः स दारिद्रयाच्छ्रीप्रदोSवतु ॥२ संतानप्राप्ती : दूरिकृत्यपिशाचार्तिम् जीवयित्वा मृत सुतम्  । योSभूदभीष्टदः पातु स नः संतानवृध्दिकृत् ॥३

सौभाग्य : जीवयामास भर्तारं मृतं सत्या हि मृत्युहा । मृत्युञ्जय: स योगींद्रः सौभाग्यम् मे प्रयच्छतु ॥४ ऋणविमुक्ती : अत्रेरात्मप्रदानेन यो मुक्तो भगवानृणात्  । दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ॥५   

सर्वपापनिवारण :  जपेच्छ्लोकमिमं देवपित्रर्षिपुंनृणापहं । सोSनृणो दत्तकृपया परंब्रह्माधिगच्छति ॥६ अत्रिपुत्रो महातेजा दत्तात्रेयो महामुनि: । तस्य स्मरणमात्रेण सर्वपापै: प्रमुच्चते ॥७

सर्व बाधा मुक्ती : नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो । सर्वबाधाप्रशमनं कुरु शांतिं प्रयच्छ मे ॥८ 
असाध्यव्याधी मुक्ती : नमस्ते भगवन्देव दत्तात्रेय जगत्प्रभो । सर्वरोगा प्रशमनं कुरु शांतिं प्रयच्छ मे ॥९ श्री दत्त अनुग्रह : अनुसूयासुत श्रीश जनपातकनाशन  । दिगंबरं नमो नित्यं तुभ्यं मे वरदो भव ॥१० श्री विष्णोरवतारोSयं दत्तात्रेयो दिगंबर : । मालाकमण्डलूच्छूलडमरूशंखचक्रधृक् ॥११ विद्याप्राप्ती : नमस्ते शारदे देवि सरस्वति मतिप्रदे । वस त्वं मम जिव्हाग्रे सर्वविद्याप्रदा भव ॥१२ दत्तात्रेयं प्रपद्ये शरणमनुदिनं दीनबंधुं मुकुंदम् । नैर्गुण्यं संनिविष्टं पथि परमपदं बोधयंतं मुनीनाम ।। भस्माभ्यंगं जटाभि: सुललितमुकुटं दिक्पटं दिव्यरुपं । सह्याद्रौ नित्यवासं प्रमुदितममलं सद्-गुरुं चारूशीलम् ॥१३

इति श्री प. प. श्री वासुदेवानंदसरस्वतीविरचिता: मंत्रश्लोका:


No comments:

Post a Comment