Mar 11, 2020

सर्वसौख्यकरं स्तोत्रम्


II श्री गणेशाय नमः II 

यस्य नाम श्रुतेः सद्यो मृत्युर्दूरात्पलायते ।

दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥

शोको नंदाय कल्पेत दैन्यं दारिद्रयहेतये ।

रोगःस्वंगाप्‍तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥

परयंत्रादिकं किञ्चित् प्रभवेन्नैव सूरिषु ।

कर्ता कृतेन बध्येत अवधूत नमोऽस्तु ते ॥३॥

कायिकं वाचिकं वाऽपि मानसं वा तथैव च ।

पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥

विषबाधा भवेन्नैव भूतादिविप्लवः कुतः ।

शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥

दुर्बुद्धिः साधुतामेति शठः शाठयं जहात्मरम् ।

पीत्वा यंन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥

भयं दिंक्षु प्रधावेत चिंत्तां चुल्लिमियात् द्रुतम् ।

वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥

दुःस्वप्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् ।

संसारमेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥

रोगाभिसंकुले देहे निःसारे भेषजे सति ।

औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥

भेषजं निष्कलं विद्धि दत्तमेकं विहाय यत् ।

जन्ममृत्युजराहंतृ दत्तनामामृतं महत् ॥१०॥

य इदं पठति स्तोत्रं ’रंग’ रोगार्तिनाशनम् ।

सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥

त्रिसप्‍तं स्वापकाले वा मंदवारे सुसंयतः ।

तस्य रोगभयं नास्ति त्रिःसत्यं नात्र संशयः ॥१२॥


No comments:

Post a Comment