Dec 12, 2016

॥ श्रीनृसिंहसरस्वतीस्तोत्रम् ॥


॥ श्रीगणेशाय नम: ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


प्राग्ब्रह्म त्वमजोक्रियोपि बहुलं स्यामित्यभूद्धेस्तया ।

सृष्ट्वैवांडभुवं ततो जगदिदं सृष्टं सधर्मं गुणै: ॥

स्वै: स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशं ।

वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥१॥


कल्याकृष्टह्रुदुझ्झितक्रतुनरत्रस्ताध्वराशीर्मुदे ।

प्रात: सूर्य इवोदितोस्यज महामोहांधकारं ग्रसन् ॥

सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यं नयन् ।

वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥२॥


सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् ।

प्रादुष्कृत्य जनत्रयांतरमृगक्रीडावनं पावनं ॥

संसारवटमग्नमुद्धरसि भो स्वीकृत्य तुर्याश्रमं ।

वंदे श्रीन्रुहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥३॥


मूके गां दृशमंधके सुतनयं वंध्यासु चासून्मृते ।

सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुष्केंधने ॥

एवंभूत इयान्तवैष महिमा त्रैलोक्यसंस्थाक्षमो ।

वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥४॥


मुक्तावास मुमुक्षुकल्पविटपिन्भो कामिनां कामधुग् ।

दारिद्रानलमेघ दुष्कृतदवाग्ने तापिताराम ते ॥

श्रुत्यन्विष्टरज:पदं श्रुतविवादातीततत्वं महत् ।

वंदे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥५॥


भो योगीश्वरभावितं तव पदं तीर्थाश्रयं सज्जना -

जीवं कामिसुदैवतं च कमलालीलास्थलं निर्मलं ॥

विद्वद्वादकरंडकं सुकृतसंस्थानं महत्पावनं ।

वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥६॥


वेदागोचर ते चरित्रममलं शक्तोत्र क: कृत्स्नशो ।

वक्तुं वन्ह्यबिनेंदुभूखपवनात्मेतीह मूर्त्यष्टकम् ॥

एतद्विश्वमयं न चान्यदिह वा ॐकाररूपेशित -

र्वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥७॥


कुण्डीदण्डकरं प्रशांतममलं संन्यासिरूपं तव ।

श्रीभीमामरजायुतिस्थितमज ध्येयं शरण्यं मयि ॥

ज्ञातं तारकमीश सत्यमनिशं ब्रह्मन्स्थिरीकुर्वदो ।

वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपादाब्जद्वयम् ॥८॥


एवं स्तुवंतं प्रभुराह तेर्पिता तुष्टेन भक्तिर्मयि खल्वहैतुकी ।

भो पुत्रपौत्रादिसमस्तवंशजा भक्ता भविष्यन्ति ममैव निश्चितम् ॥


इति श्री. प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं संपूर्णम्।।


No comments:

Post a Comment