May 14, 2021

श्री दत्तात्रेय कवच - ब्रह्मवैवर्त पुराण


॥ श्री गणेशाय नम: ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


अस्य श्री दत्तात्रेय कवच स्तोत्र महामंत्रस्य आंगिरसो भगवान ऋषी: अनुष्टुप छंद: 

श्री दत्तात्रेय: परमात्मा देवता, ऐं बीजं, क्लीं शक्ति:, स्वाहा कीलकं, 

मम् श्रीदत्तात्रेयप्रसादसिद्धर्थे जपे विनियोग:

अथ ध्यानं

ध्यायेत संयमिसेवितांघ्रिकमलं तत तत प्रकाश उज्ज्वलं मायागूढविहारिणं यदि सदा माहिष्मतीपावनम्  ॥

रेवातीरविहारिणं यतिवर भक्तार्तिनिर्वाहकम्  ॥

योगारुढमतिं प्रसन्नवदनं योगीश्वरीशं भजे ॥

अथ कवच प्रारभ्यते

पूर्वस्यां दिशि योगीश: आग्नेय्यां दिशि माधव: ।

दक्षिणे पातु सर्वात्मा नैऋत्यां भक्तवत्सल: ॥१॥

प्रतीच्यां पातु ब्रह्मण्यो वायव्यां च दिगंबर: ।

उदीच्यां सुव्रत: पातु ईशान्ये पातु भद्रद: ॥२॥

अधस्तात विष्णुभक्तस्तु सर्वत: पातु सर्वग: ।

दत्तात्रेय: शिर: पातु ललाटं मौनिशेखर: ॥३॥

भ्रूमध्यं पातु सर्वज्ञो नेत्रे पातु दयानिधि: ।

नासां पातु महायोगी श्रुतिं पातु श्रुतिप्रिय: ॥४॥

स्कंधौ मनोजव: पातु पार्श्वे च पुरुषोत्तम: ।

करयुग्मं च मे पातु कार्तवीर्यवरप्रद: ॥५॥ 

नखानपातु अघसंहारी कक्ष्यौ पातु भयापह: ।

नारायणात्मक: पातु वक्षसी स्तनयोस्तथा ॥६॥

पृष्ठत: सर्वदा पातु सर्वलोकनियामक: ।

उदरं च अच्युत: पातु नाभिं पातु महात्मक: ॥७॥

अत्रिपुत्र: कटिं पातु सक्थिनि पातु शाश्वत: ।

गुह्यं च मे सदा पातु नग्नवेषधर: पर: ॥८॥

ऊरु पातु त्रिकालज्ञो जानुनी पातु शंकर: ।

जंघे मायाजित: पातु पातु गुल्फौ स्वयं प्रभु: ॥९॥

पादौ पातु सदाभोगी सदायोगी करांगुलि: ।

त्रिकालज्ञो अखिलवपु: पातु रोमाणि सर्वग: ॥१०॥

ॐ नमो भगवते दत्तात्रेयाय, सर्वलोकैकसन्नुताय, सर्वनियामकाय, सर्वतंत्राय, सर्वकामफलप्रदाय, सर्वविद्यापारंगताय, सर्वयोगींद्रमुनींद्रसेविताय, सर्वभक्तलोकरक्षणाय, सदाब्रह्मचर्यव्रतधराय, मायागूढविहाराय, जडोन्मत्त-मूक-बधिरस्वरुपाय, नग्नवेषसंचाराय ॥ 

ॐ नमो भगवते दत्तात्रेयाय, मुनिपतये, सर्वदेवाभयप्रदाय, सर्वराक्षसविनाशकारणाय, सर्वोपद्रवनिवारणाय, सर्वमंत्र-यंत्र-तंत्रनिवारणाय, सर्वग्रहोच्चाटनाय, सर्वरोगविनाशनाय, ॐ ह्रीं क्रों क्षौं क्रूं ह्रीं ह्रूं श्रीं ॥

ॐ नमो भगवते कार्तवीर्यसमुद्धरणाय, रेवानदीजलक्रीडापरायणाय, माहीष्मतीपुरनिवासाय, अनसूयागर्भसंभूताय, अत्रिनेत्रानंदकराय, क्षणमात्रलोकसंचारणाय, शम-दम-यम-नियमसंपन्नाय, ब्रह्मराक्षस-भूत-वेताल-पैशाचिक-शाकिनी-डाकिनी-पूतनादि ग्रहनिवारणाय, आश्रितार्ति निवारणाय, संस्मरणमात्रसन्निहिताय, श्रीदत्तात्रेयाय  योगीश्वराय  सर्वकार्याणि मे साधय साधय, सर्वदा रक्ष रक्ष हुं फट स्वाहा ॥

॥ इति श्री दत्तात्रेय कवच स्तोत्रं संपूर्णम ॥


श्री दत्तात्रेय कवचाचा मराठी सार्थ अनुवाद इथे वाचता येईल.


No comments:

Post a Comment