॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥
श्री सत्यदत्त व्रत करतांना या दिव्य स्तोत्राचे पठण अवश्य करावे.
दत्तं वन्दे दशातीतं दयाब्धिं दहनं दमम् । दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥१॥
दातारं दारुणं दांतं दास्यादं दानतोषणम् । दानं दावप्रियं दावं दासत्रं दारवर्जितम् ॥२॥
दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम । दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥३॥
दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुम् । दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥४॥
दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभंजनम् । दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥५॥
दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् । दूरं दूरतमं दूर्वाभं दूराङ्गं च दूरगम् ॥६॥
देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् । देहज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥७॥
दैन्यं दैन्यहरं दैवं दैन्यदं दैविकांतकम् । दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥८॥
दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् । दोषज्ञं दोहपं दोषेड्बन्धुं दोर्ज्ञं च दोहदम् ॥९॥
दौरात्म्यघ्नं दौर्मनस्य-हरं दौर्भाग्यमोचनम् । दौष्ट्यत्रं दौष्कुल्यदोष-हरं दौर्हृद्यभञ्जनम् ॥१०॥
दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् । दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदं ॥११॥
अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम । वेदोऽपि चकितो यत्र नुर्वाग्हृद्दूर का कथा ॥१२॥
॥ इति श्री.प.प.श्रीवासुदेवानन्दसरस्वतीविरचितं दकारादिदत्तात्रेयाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
॥ श्रीगुरूदत्तात्रेयार्पणमस्तु ॥
॥ श्रीगुरुदेवदत्त ॥
No comments:
Post a Comment