Sep 21, 2019

श्रीवासुदेवानन्दसरस्वतीविरचित श्रीवेंकटेशस्तोत्र


।। श्री गणेशाय नमः ।।


व्येमित्यव्ययमाख्यातं मुनिभिः पापवाचकम् । कटते नाशनार्थत्वात्पापहा वेंकटेश्वरः।।१।।

यो भक्तरक्षणार्थाय विष्णुर्वैकुंठवास्ययम् । शेषाचले महालक्ष्म्या सह तिष्ठति वेंकटः।।२।।

चतुर्बाहुरुदारांगो निजलांछनलांछितः । वेंकटेश इति ख्यातो देवः पद्मावतीप्रियः।।३।।

शेषाचलं महत्तुंगं सर्वसंपत्समन्वितम् । वैकुंठतुल्यमकरोच्छ्रीनिवास: स नोsवतु।।४।।

यद्दर्शनार्थमखिला ऋषियोगिसुरादयः । आयान्ति परया भक्त्या सपत्नीकाश्च सानुगाः।।५।।

विशेषादाश्विने मासे महोत्सवदिदृक्षवः । भक्तानुकंपी भगवान्वेंकटेशः स नोsवतु।।६।।

स त्वं मां पाहि देवेश लक्ष्मीश गरुडध्वज । सर्वापत्तिविनाशाय प्रसन्नो भव सर्वदा।।७।।

प्रसीद लक्ष्मीरमण प्रसीद प्रसीद शेषाद्रिशय प्रसीद । दारिद्र्यदुःखौघभयं हरंतं तं वेंकटेशं शरणं प्रपद्ये।।८।।


इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीवेंकटेशस्तोत्रं संपूर्णम् ।।


No comments:

Post a Comment