Sep 21, 2019

श्रीवासुदेवानंदसरस्वतीविरचितं श्रीशंकरस्तोत्रं


।। श्री गणेशाय नमः ।।


नमस्तुभ्यं भगवते शंकराय महात्मने । जगदुत्पत्तिविनाशानां हेतवे मोक्षहेतवे ।।१।।

सर्वदेवाधिदेवाय पार्वतीपतये नमः । ऋषियोगिमुनीन्द्राणां त्वमेव परमा गतिः ।।२।।

ब्रह्मांडगोलके देव दयालूनां त्वमग्रणीः । अत एवोल्बणं पीतं त्वया हालाहलं विषम् ।।३।।

गंगाधर महादेव चन्द्रालंकृतमस्तक । परमेश्वर मां पाहि भयं वारय वारय ।।४।।

सर्वपापं प्रशमय सर्वतापं निवारय । दुःखं हर हराशेषं मृत्युं विद्रावय द्रुतम् ।।५।।

स्तुतिं कर्तुं न मे शक्तिस्तव वाग्गत्यगोचर । देहि सत्संगतिं भक्तिं निश्चलां त्वयि शंकर ।।६।।

सर्वारिष्टं परिहर सर्वशत्रून्विनाशय । दारिद्र्यं हर सर्वेश सर्वान्कामान् प्रपूरय ।।७।।

मुखे नाम दृशो रूपं हृदये त्वत्पदाम्बुजम् । ममास्तु ते नमः सांब प्रसन्नो भव सर्वदा ।।८।।

त्वदर्चनविधिं जाने न भक्तिस्त्वयि मे हृदि । अथाप्यनुग्रहाणेश केवलं दययोद्धर ।।९।।


।। इति श्री प. प. श्रीवासुदेवानंदसरस्वतीविरचितं शंकरस्तोत्रं संपूर्णम् ।।


No comments:

Post a Comment