Mar 11, 2020

सर्वसौख्यकरं स्तोत्रम्


॥ श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥ 

यस्य नाम श्रुतेः सद्यो मृत्युर्दूरात्पलायते । दुःखवार्ता विलीयेत दत्तात्रेय नमोऽस्तुते ॥१॥ शोको नंदाय कल्पेत दैन्यं दारिद्रयहेतये । रोगःस्वंगाप्‍तये सम्यग् दिगंबर नमोऽस्तुते ॥२॥ परयंत्रादिकं किञ्चित् प्रभवेन्नैव सूरिषु । कर्ता कृतेन बध्येत अवधूत नमोऽस्तु ते ॥३॥ कायिकं वाचिकं वाऽपि मानसं वा तथैव च । पापं तापं च दह्येत कालकाल नमोऽस्तुते ॥४॥ विषबाधा भवेन्नैव भूतादिविप्लवः कुतः । शत्रवो मित्रतामीयुवैद्यराज नमोऽस्तुते ॥५॥ दुर्बुद्धिः साधुतामेति शठः शाठयं जहात्मरम् । पीत्वा यंन्नामपीयूषं सिद्धराज नमोऽस्तुते ॥६॥ भयं दिंक्षु प्रधावेत चिंत्तां चुल्लिमियात् द्रुतम् । वैषम्यं विपिनं गच्छेद् योगिराज नमोऽस्तुते ॥७॥ दुःस्वप्नदुखदावाग्निं ग्रहार्निघ्नं ह्यनुत्तमम् । संसारमेषजं सौम्यं मृत्युंजय नमामि तम् ॥८॥ रोगाभिसंकुले देहे निःसारे भेषजे सति । औषधं नार्मदं वारि दत्तो धन्वंतरिः स्वयम् ॥९॥ भेषजं निष्कलं विद्धि दत्तमेकं विहाय यत् । जन्ममृत्युजराहंतृ दत्तनामामृतं महत् ॥१०॥ य इदं पठति स्तोत्रं ’रंग’ रोगार्तिनाशनम् । सर्वसौख्यकरं नृणां सायंकाले विशेषतः ॥११॥ त्रिसप्‍तं स्वापकाले वा मंदवारे सुसंयतः । तस्य रोगभयं नास्ति त्रिःसत्यं नात्र संशयः ॥१२॥


॥ श्रीगुरूदत्तात्रेयार्पणमस्तु ॥


No comments:

Post a Comment