दत्त दत्त ऐसे लागले ध्यान ...

श्रीदत्त: शरणं मम

Jan 25, 2023

संपूर्ण श्री दत्तभावसुधारस स्तोत्र भावार्थ


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


दत्तभक्तांच्या अभिप्रायानुसार संपूर्ण श्री दत्तभावसुधारस स्तोत्राचा भावार्थ इथे पुन्हा प्रकाशित करत आहे.

॥ श्रीगुरुदेवदत्त ॥ 

॥ श्री गुरुदत्तात्रेयार्पणमस्तु


श्री गणपत्यथर्वशीर्षोपनिषद्


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


अथ गणेशाथर्वशीर्षोपनिषद् व्याख्यास्यामः ॥ श्रीगणेशाय नमः ॥ ॐ ब्रह्मणस्पतये नमः ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।   स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।  स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥  ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ ब्रह्मणस्पतये नमः ॥ स्तुति प्रार्थना ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥१॥ ऋतं वच्मि । सत्यं वच्मि ॥२॥ अव त्वं माम् । अव वक्तारम् । अव श्रोतारम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवाधरात्तात । सर्वतो मां पाहि पाहि समन्तात् ॥३॥ स्वरूप-तत्व त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥ सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीतः । त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः । त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥६॥ 
मंत्र गायत्री गणादिं पूर्वमुच्चार्य वर्णादिस्तदनंतरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकार: पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् । बिन्दुरुत्तररूपम् । नादः संधानम् । संहिता संधिः । सैषा गणेशविद्या । गणक ऋषिः । निचृद् गायत्रीच्छन्दः । गणपतिर्देवता । ॐ गं गणपतये नमः ॥७॥ ॐ एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥८॥ ध्यान एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।  रदं च वरदं हस्तैबिभ्राणं मूषकध्वजम् ॥ रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ॥ भक्तानुकंपिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ॥  एवं ध्यायति यो नित्यं स योगी योगिनांवरः ॥९॥ नमस्कारः ॐ नमो व्रातपतये । नमो गणपतये । नमः प्रमथपतये । नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्नाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥ पाठ, पूजा, जप माहात्म्य तथा फल  एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स सर्वतः सुखमेधते । स सर्वविघ्नैर्न बाध्यते । स पंचमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानोऽपापो भवति । सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति । इदमथर्वशीर्षम् अशिष्याय न देयम् । यो यदि मोहाद् दास्यति, स पापीयान् भवति । सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥११॥ अनेन गणपतिमभिषिञ्चति स वाग्मी भवति । चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्यावरणं विद्यात् । न बिभेति कदाचनेति ॥१२॥ यो दूर्वाङ्करैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति स सर्वं लभते । स सर्वं लभते । अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति । महाविघ्नात्प्रमुच्यते । महादोषात् प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद् भवति स सर्वविद् भवति य एवं वेद । इत्युपनिषद् ॥१३॥ ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।  स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इंद्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।  स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥  ॥ ॐ शांतिः शांतिः शांतिः ॥ ॐ ब्रह्मणस्पतये नमः ॥  ॥ इति गणपत्यथर्वशीर्षं सम्पूर्णम् ॥ 

श्री गणपत्यथर्वशीर्षं - २१ आवर्तने



Jan 24, 2023

तुझ्या कांतिसम...


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥ 


तुझ्या कांतिसम, रक्तपताका पूर्वदिशी फडकती अरुण उगवला, प्रभात झाली, ऊठ महागणपती ॥धृ.

सूर्याआधी दर्शन घ्यावें, तुझे मूषकध्वजा शुभद सुमंगल सर्वांआधी तुझी पाद्यपूजा छेडुनी वीणा, जागविते तुज सरस्वती भगवती ॥१ आवडती तुज म्हणुनि आणिली रक्तवर्ण कमळे पाचमण्याच्या किरणांसम ही हिरवी दुर्वादळे उभ्या ठाकल्या, चौदा विद्या घेउनिया आरती ॥२ शूर्पकर्णका, ऊठ गजमुखा, उठी रे मोरेश्वरा तिन्ही जगांचा तूच नियंता, विश्वासी आसरा तुझ्या दर्शना अधीर देवा हर, ब्रह्मा, श्रीपती ॥३



Jan 19, 2023

श्री सद्‌गुरु-स्तवन


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥


जयजयाजी श्रीगुरुराया । ब्रह्मस्वरूप सगुण काया । देवात्मशक्ति कृपा कराया । तुम्हांरूपे प्रकटली ॥१॥
सकलहि तीर्थांचे सार । श्रीगुरुचरणींचे नीर । आत्मज्ञानाची शांत धार । सद्‌गुरुंचे मौनही ॥२॥ 
बंधमुक्तिचे मिथ्या प्रवाद । विद्याविद्येचा विफलवाद । द्वैत अद्वैत शब्दभेद । कृपाकटाक्षे निमाले ॥३॥ 
आलस्य निद्रादि तमोगुण । राजस तैसे सात्त्विक गुण । केले हरोनी मज उन्मन । ऐसी पौर्णिमा कृपेची ॥४॥ 
अज्ञानतमही लवलाहे । ब्रह्मज्ञानाचा चंडांशु पाहे । श्रीकृपे भेदोनी मायामोहे । आत्मस्वरूप देखिले ॥५॥ 
शिष्यतत्त्वभावें सूक्ष्म होणे । गुरुतत्त्वें स्वयं प्रकाशणे । दोहों तत्त्वीं अद्वैत देखणे । श्रीगुरुकृपे साधले ॥६॥ 
पूर्णातूनी पूर्ण उपजले । येथ श्रुतिवाक्य फळा आले । श्रीगुरुचरणीं श्री बैसले । शिष्यरूपे नम्रभावे ॥७॥ 
आनंदे जावे आनंदाघरी । तेवी श्रींच्या जयजयकारी । श्रीपादचरणद्वयांवरी । मस्तक भावें ठेविले ॥८॥ 

॥ श्रीगुरुदेवदत्त ॥ 

Jan 12, 2023

श्री नवनाथ नित्यपाठ


श्री गणेशाय नमः ॥ ॐ द्रां दत्तात्रेयाय नमः ॥

विद्यानाथ श्रीगणेशातें । आद्यनाथ श्रीशंकराते । गुरू श्रीपाद श्री यतीते । वंदितो श्री रघुराजा ॥१॥ नमूं आतां नवनाथां । जन्म अयोनिज त्या होता । योगबल त्या दिले स्वतां । आद्यनाथे प्रत्यक्ष ॥२॥ नाथनावे नवारंभक । मच्छींद्र, गोरक्ष, गहिनी प्रमुख । जालंधर, कानिफ, रेवण देख । मीन, नाग, चर्पटी ॥३॥ नवनाथ यति यात्रिक । योग मार्ग प्रचारक । त्याग परहित मंत्रैक । गुरूभक्त ते निरंजन ॥४॥ चिखल गोळा मानवदेह । जाणीव चित्कलेसह । ज्ञान विज्ञान साधन व्यूह । देह धरितीं नवनाथ ॥५॥ नवनाथा नमस्कारूं । अवतार कार्य त्यांचे स्मरूं । योग पदही स्वीकरूं । मागू तया दिव्य सिद्धि ॥६॥ नाथ नारायण हे नऊ । अवतरती, बल त्यांते बहू । करिती दैवतेंहि जर्जरु । विश्वंभर त्या वश झाले ॥७॥ वायुदेवांसि आकर्षिले । भैरवाग्नीस वश केले । सूर्यतापन सहन झाले । साह्य करिती वेताळहि ॥८॥ श्रीशिव, श्रीराम, श्रीदत्त । आदेशा लक्ष देती गुप्त । प्रकट दर्शन सदा देत । जयनाथ गाऊं नऊं ॥९॥ त्याग आदेश ते देती । दीना अनाथां उपकारिती । धन धान्यादि संपदा किती । वितरती घरो घरीं ॥१०॥ वश यांतें सकल शक्ति । राजशक्ति, नि देवभक्ति । कामिनी, नि गुरुभक्ति । कालशक्ति हि वश यांसीं ॥११॥ आदिशक्ति श्री भवानी । ललिता, दुर्गा जी कुंडलिनी । योगिनी ती सद्य: प्रसादिनी । इच्छिलें तें देतसे ॥१२॥ जय जय श्री नवनाथ । बुद्धिचातुर्य, दे, साथ । मुखी नाम-जप सदा होत । प्रेमा हृदी भक्तांस्तव ॥१३॥ यवन हिंदूसी एकता । गिरि कुहरी वास करितां । अलख निरंजन बोध देतां । नाथ पंथा जय गाऊं ॥१४॥ कार्य केले सप्तशत । वर्षे, रक्षिले श्री, भक्त, । यज्ञ मार्गे, दाने देत । इंद्रराजहि दास केला ॥१५॥ धरूं ध्यानी नाथां सदा । स्तवूं त्यांसीच सर्वदा । याचूं एकचि संपदा । भार आपदा करां दूरी ॥१६॥ योग विद्या आम्हां द्यावो । कौशल्य कृति, हाती यावी । हीच सेवा अखंड व्हावी । सनाथ नारायणा ! करा आम्हां ॥१७॥ आदिनाथ श्री उमाकान्त । गुप्त राहती स्वर्ण-गिरींत । 'म्हातारदेव' प्रसिद्ध होत । नमन देवा ! उमाकान्ता ! ॥१८॥ गर्भगिरी जो गिरी सुवर्ण । कानीफ येथेंचि राही पूर्ण । मच्छींद्र-बायबा गौरवर्ण । मढीस्थानी दक्षिणेसी ॥१९॥ जालंदर जे जानपीर । वसले पूर्वेस या गिरीवर । समीप पाही नृसिंहपूर । गोरक्ष तेथें राहिले ॥२०॥ गर्भाद्रीवरीवाम तीर्थी । गोरक्षांची झाली वस्ती । नृसिंहपुर त्याची ख्याती । जाहली असे आजकी ॥२१॥ वडवानळीस नागनाथ । विटें गांवीं रेवणनाथ । शिष्य होय गहिनीनाथ । गैबी पीर, गोरक्षाचा ॥२२॥ मीन नाथ राही स्वर्गी । चर्पटीनाथ यात्रा मार्गी । चौरंगी - अडबंगी संगें दुर्गी । फिरती भर्तरी पाताळी ॥२३॥ आठवितां नवनाथा । भूतें, पिशाच्चें काय कथा । देवता, सिद्धि, येती हातां । जपें केवलें, भस्म मंत्रें ॥२४॥ स्मरणे यशे, धने, मान । भक्तांसि काही नसे वाण । इच्छिले पावती दीनजन । शरण नाथांसी येता क्षणी ॥२५॥

॥ ॐ चैतन्य दत्तात्रेयाय नमः ॥

ॐ चैतन्य नवनाथाय नमः

॥ श्रीनवनाथांचा श्लोक ॥ ॥ गोरक्षजालंदरचर्पटाश्च अड्भंगकानीफमच्छिंद्राद्याः चौरंगिरेवाणकभर्त्रिसंज्ञा भूम्यां बभुवुर्नानाथसिद्धां ॥


॥ शुभं भवतु ॥